Declension table of ?upariṣṭājjyotiṣmatī

Deva

FeminineSingularDualPlural
Nominativeupariṣṭājjyotiṣmatī upariṣṭājjyotiṣmatyau upariṣṭājjyotiṣmatyaḥ
Vocativeupariṣṭājjyotiṣmati upariṣṭājjyotiṣmatyau upariṣṭājjyotiṣmatyaḥ
Accusativeupariṣṭājjyotiṣmatīm upariṣṭājjyotiṣmatyau upariṣṭājjyotiṣmatīḥ
Instrumentalupariṣṭājjyotiṣmatyā upariṣṭājjyotiṣmatībhyām upariṣṭājjyotiṣmatībhiḥ
Dativeupariṣṭājjyotiṣmatyai upariṣṭājjyotiṣmatībhyām upariṣṭājjyotiṣmatībhyaḥ
Ablativeupariṣṭājjyotiṣmatyāḥ upariṣṭājjyotiṣmatībhyām upariṣṭājjyotiṣmatībhyaḥ
Genitiveupariṣṭājjyotiṣmatyāḥ upariṣṭājjyotiṣmatyoḥ upariṣṭājjyotiṣmatīnām
Locativeupariṣṭājjyotiṣmatyām upariṣṭājjyotiṣmatyoḥ upariṣṭājjyotiṣmatīṣu

Compound upariṣṭājjyotiṣmati - upariṣṭājjyotiṣmatī -

Adverb -upariṣṭājjyotiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria