Declension table of ?upariṣṭādvāta

Deva

MasculineSingularDualPlural
Nominativeupariṣṭādvātaḥ upariṣṭādvātau upariṣṭādvātāḥ
Vocativeupariṣṭādvāta upariṣṭādvātau upariṣṭādvātāḥ
Accusativeupariṣṭādvātam upariṣṭādvātau upariṣṭādvātān
Instrumentalupariṣṭādvātena upariṣṭādvātābhyām upariṣṭādvātaiḥ upariṣṭādvātebhiḥ
Dativeupariṣṭādvātāya upariṣṭādvātābhyām upariṣṭādvātebhyaḥ
Ablativeupariṣṭādvātāt upariṣṭādvātābhyām upariṣṭādvātebhyaḥ
Genitiveupariṣṭādvātasya upariṣṭādvātayoḥ upariṣṭādvātānām
Locativeupariṣṭādvāte upariṣṭādvātayoḥ upariṣṭādvāteṣu

Compound upariṣṭādvāta -

Adverb -upariṣṭādvātam -upariṣṭādvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria