Declension table of ?upariṣṭādupayāmā

Deva

FeminineSingularDualPlural
Nominativeupariṣṭādupayāmā upariṣṭādupayāme upariṣṭādupayāmāḥ
Vocativeupariṣṭādupayāme upariṣṭādupayāme upariṣṭādupayāmāḥ
Accusativeupariṣṭādupayāmām upariṣṭādupayāme upariṣṭādupayāmāḥ
Instrumentalupariṣṭādupayāmayā upariṣṭādupayāmābhyām upariṣṭādupayāmābhiḥ
Dativeupariṣṭādupayāmāyai upariṣṭādupayāmābhyām upariṣṭādupayāmābhyaḥ
Ablativeupariṣṭādupayāmāyāḥ upariṣṭādupayāmābhyām upariṣṭādupayāmābhyaḥ
Genitiveupariṣṭādupayāmāyāḥ upariṣṭādupayāmayoḥ upariṣṭādupayāmānām
Locativeupariṣṭādupayāmāyām upariṣṭādupayāmayoḥ upariṣṭādupayāmāsu

Adverb -upariṣṭādupayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria