Declension table of ?upariṣṭādupayāma

Deva

MasculineSingularDualPlural
Nominativeupariṣṭādupayāmaḥ upariṣṭādupayāmau upariṣṭādupayāmāḥ
Vocativeupariṣṭādupayāma upariṣṭādupayāmau upariṣṭādupayāmāḥ
Accusativeupariṣṭādupayāmam upariṣṭādupayāmau upariṣṭādupayāmān
Instrumentalupariṣṭādupayāmena upariṣṭādupayāmābhyām upariṣṭādupayāmaiḥ upariṣṭādupayāmebhiḥ
Dativeupariṣṭādupayāmāya upariṣṭādupayāmābhyām upariṣṭādupayāmebhyaḥ
Ablativeupariṣṭādupayāmāt upariṣṭādupayāmābhyām upariṣṭādupayāmebhyaḥ
Genitiveupariṣṭādupayāmasya upariṣṭādupayāmayoḥ upariṣṭādupayāmānām
Locativeupariṣṭādupayāme upariṣṭādupayāmayoḥ upariṣṭādupayāmeṣu

Compound upariṣṭādupayāma -

Adverb -upariṣṭādupayāmam -upariṣṭādupayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria