Declension table of ?upariṣṭādudarkā

Deva

FeminineSingularDualPlural
Nominativeupariṣṭādudarkā upariṣṭādudarke upariṣṭādudarkāḥ
Vocativeupariṣṭādudarke upariṣṭādudarke upariṣṭādudarkāḥ
Accusativeupariṣṭādudarkām upariṣṭādudarke upariṣṭādudarkāḥ
Instrumentalupariṣṭādudarkayā upariṣṭādudarkābhyām upariṣṭādudarkābhiḥ
Dativeupariṣṭādudarkāyai upariṣṭādudarkābhyām upariṣṭādudarkābhyaḥ
Ablativeupariṣṭādudarkāyāḥ upariṣṭādudarkābhyām upariṣṭādudarkābhyaḥ
Genitiveupariṣṭādudarkāyāḥ upariṣṭādudarkayoḥ upariṣṭādudarkāṇām
Locativeupariṣṭādudarkāyām upariṣṭādudarkayoḥ upariṣṭādudarkāsu

Adverb -upariṣṭādudarkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria