Declension table of ?upariṣṭādudarka

Deva

NeuterSingularDualPlural
Nominativeupariṣṭādudarkam upariṣṭādudarke upariṣṭādudarkāṇi
Vocativeupariṣṭādudarka upariṣṭādudarke upariṣṭādudarkāṇi
Accusativeupariṣṭādudarkam upariṣṭādudarke upariṣṭādudarkāṇi
Instrumentalupariṣṭādudarkeṇa upariṣṭādudarkābhyām upariṣṭādudarkaiḥ
Dativeupariṣṭādudarkāya upariṣṭādudarkābhyām upariṣṭādudarkebhyaḥ
Ablativeupariṣṭādudarkāt upariṣṭādudarkābhyām upariṣṭādudarkebhyaḥ
Genitiveupariṣṭādudarkasya upariṣṭādudarkayoḥ upariṣṭādudarkāṇām
Locativeupariṣṭādudarke upariṣṭādudarkayoḥ upariṣṭādudarkeṣu

Compound upariṣṭādudarka -

Adverb -upariṣṭādudarkam -upariṣṭādudarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria