Declension table of ?upariṣṭādudarka

Deva

MasculineSingularDualPlural
Nominativeupariṣṭādudarkaḥ upariṣṭādudarkau upariṣṭādudarkāḥ
Vocativeupariṣṭādudarka upariṣṭādudarkau upariṣṭādudarkāḥ
Accusativeupariṣṭādudarkam upariṣṭādudarkau upariṣṭādudarkān
Instrumentalupariṣṭādudarkeṇa upariṣṭādudarkābhyām upariṣṭādudarkaiḥ upariṣṭādudarkebhiḥ
Dativeupariṣṭādudarkāya upariṣṭādudarkābhyām upariṣṭādudarkebhyaḥ
Ablativeupariṣṭādudarkāt upariṣṭādudarkābhyām upariṣṭādudarkebhyaḥ
Genitiveupariṣṭādudarkasya upariṣṭādudarkayoḥ upariṣṭādudarkāṇām
Locativeupariṣṭādudarke upariṣṭādudarkayoḥ upariṣṭādudarkeṣu

Compound upariṣṭādudarka -

Adverb -upariṣṭādudarkam -upariṣṭādudarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria