Declension table of ?upariṣṭāddhomabhāj

Deva

NeuterSingularDualPlural
Nominativeupariṣṭāddhomabhāk upariṣṭāddhomabhājī upariṣṭāddhomabhāñji
Vocativeupariṣṭāddhomabhāk upariṣṭāddhomabhājī upariṣṭāddhomabhāñji
Accusativeupariṣṭāddhomabhāk upariṣṭāddhomabhājī upariṣṭāddhomabhāñji
Instrumentalupariṣṭāddhomabhājā upariṣṭāddhomabhāgbhyām upariṣṭāddhomabhāgbhiḥ
Dativeupariṣṭāddhomabhāje upariṣṭāddhomabhāgbhyām upariṣṭāddhomabhāgbhyaḥ
Ablativeupariṣṭāddhomabhājaḥ upariṣṭāddhomabhāgbhyām upariṣṭāddhomabhāgbhyaḥ
Genitiveupariṣṭāddhomabhājaḥ upariṣṭāddhomabhājoḥ upariṣṭāddhomabhājām
Locativeupariṣṭāddhomabhāji upariṣṭāddhomabhājoḥ upariṣṭāddhomabhākṣu

Compound upariṣṭāddhomabhāk -

Adverb -upariṣṭāddhomabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria