Declension table of ?upariṣṭādbṛhatī

Deva

FeminineSingularDualPlural
Nominativeupariṣṭādbṛhatī upariṣṭādbṛhatyau upariṣṭādbṛhatyaḥ
Vocativeupariṣṭādbṛhati upariṣṭādbṛhatyau upariṣṭādbṛhatyaḥ
Accusativeupariṣṭādbṛhatīm upariṣṭādbṛhatyau upariṣṭādbṛhatīḥ
Instrumentalupariṣṭādbṛhatyā upariṣṭādbṛhatībhyām upariṣṭādbṛhatībhiḥ
Dativeupariṣṭādbṛhatyai upariṣṭādbṛhatībhyām upariṣṭādbṛhatībhyaḥ
Ablativeupariṣṭādbṛhatyāḥ upariṣṭādbṛhatībhyām upariṣṭādbṛhatībhyaḥ
Genitiveupariṣṭādbṛhatyāḥ upariṣṭādbṛhatyoḥ upariṣṭādbṛhatīnām
Locativeupariṣṭādbṛhatyām upariṣṭādbṛhatyoḥ upariṣṭādbṛhatīṣu

Compound upariṣṭādbṛhati - upariṣṭādbṛhatī -

Adverb -upariṣṭādbṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria