Declension table of ?uparava

Deva

NeuterSingularDualPlural
Nominativeuparavam uparave uparavāṇi
Vocativeuparava uparave uparavāṇi
Accusativeuparavam uparave uparavāṇi
Instrumentaluparaveṇa uparavābhyām uparavaiḥ
Dativeuparavāya uparavābhyām uparavebhyaḥ
Ablativeuparavāt uparavābhyām uparavebhyaḥ
Genitiveuparavasya uparavayoḥ uparavāṇām
Locativeuparave uparavayoḥ uparaveṣu

Compound uparava -

Adverb -uparavam -uparavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria