Declension table of ?uparataspṛha

Deva

NeuterSingularDualPlural
Nominativeuparataspṛham uparataspṛhe uparataspṛhāṇi
Vocativeuparataspṛha uparataspṛhe uparataspṛhāṇi
Accusativeuparataspṛham uparataspṛhe uparataspṛhāṇi
Instrumentaluparataspṛheṇa uparataspṛhābhyām uparataspṛhaiḥ
Dativeuparataspṛhāya uparataspṛhābhyām uparataspṛhebhyaḥ
Ablativeuparataspṛhāt uparataspṛhābhyām uparataspṛhebhyaḥ
Genitiveuparataspṛhasya uparataspṛhayoḥ uparataspṛhāṇām
Locativeuparataspṛhe uparataspṛhayoḥ uparataspṛheṣu

Compound uparataspṛha -

Adverb -uparataspṛham -uparataspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria