Declension table of ?uparatā

Deva

FeminineSingularDualPlural
Nominativeuparatā uparate uparatāḥ
Vocativeuparate uparate uparatāḥ
Accusativeuparatām uparate uparatāḥ
Instrumentaluparatayā uparatābhyām uparatābhiḥ
Dativeuparatāyai uparatābhyām uparatābhyaḥ
Ablativeuparatāyāḥ uparatābhyām uparatābhyaḥ
Genitiveuparatāyāḥ uparatayoḥ uparatānām
Locativeuparatāyām uparatayoḥ uparatāsu

Adverb -uparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria