Declension table of ?uparamatva

Deva

NeuterSingularDualPlural
Nominativeuparamatvam uparamatve uparamatvāni
Vocativeuparamatva uparamatve uparamatvāni
Accusativeuparamatvam uparamatve uparamatvāni
Instrumentaluparamatvena uparamatvābhyām uparamatvaiḥ
Dativeuparamatvāya uparamatvābhyām uparamatvebhyaḥ
Ablativeuparamatvāt uparamatvābhyām uparamatvebhyaḥ
Genitiveuparamatvasya uparamatvayoḥ uparamatvānām
Locativeuparamatve uparamatvayoḥ uparamatveṣu

Compound uparamatva -

Adverb -uparamatvam -uparamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria