Declension table of ?uparakta

Deva

NeuterSingularDualPlural
Nominativeuparaktam uparakte uparaktāni
Vocativeuparakta uparakte uparaktāni
Accusativeuparaktam uparakte uparaktāni
Instrumentaluparaktena uparaktābhyām uparaktaiḥ
Dativeuparaktāya uparaktābhyām uparaktebhyaḥ
Ablativeuparaktāt uparaktābhyām uparaktebhyaḥ
Genitiveuparaktasya uparaktayoḥ uparaktānām
Locativeuparakte uparaktayoḥ uparakteṣu

Compound uparakta -

Adverb -uparaktam -uparaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria