Declension table of ?uparacita

Deva

MasculineSingularDualPlural
Nominativeuparacitaḥ uparacitau uparacitāḥ
Vocativeuparacita uparacitau uparacitāḥ
Accusativeuparacitam uparacitau uparacitān
Instrumentaluparacitena uparacitābhyām uparacitaiḥ uparacitebhiḥ
Dativeuparacitāya uparacitābhyām uparacitebhyaḥ
Ablativeuparacitāt uparacitābhyām uparacitebhyaḥ
Genitiveuparacitasya uparacitayoḥ uparacitānām
Locativeuparacite uparacitayoḥ uparaciteṣu

Compound uparacita -

Adverb -uparacitam -uparacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria