Declension table of ?uparāgavatā

Deva

FeminineSingularDualPlural
Nominativeuparāgavatā uparāgavate uparāgavatāḥ
Vocativeuparāgavate uparāgavate uparāgavatāḥ
Accusativeuparāgavatām uparāgavate uparāgavatāḥ
Instrumentaluparāgavatayā uparāgavatābhyām uparāgavatābhiḥ
Dativeuparāgavatāyai uparāgavatābhyām uparāgavatābhyaḥ
Ablativeuparāgavatāyāḥ uparāgavatābhyām uparāgavatābhyaḥ
Genitiveuparāgavatāyāḥ uparāgavatayoḥ uparāgavatānām
Locativeuparāgavatāyām uparāgavatayoḥ uparāgavatāsu

Adverb -uparāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria