Declension table of ?uparāgavat

Deva

NeuterSingularDualPlural
Nominativeuparāgavat uparāgavantī uparāgavatī uparāgavanti
Vocativeuparāgavat uparāgavantī uparāgavatī uparāgavanti
Accusativeuparāgavat uparāgavantī uparāgavatī uparāgavanti
Instrumentaluparāgavatā uparāgavadbhyām uparāgavadbhiḥ
Dativeuparāgavate uparāgavadbhyām uparāgavadbhyaḥ
Ablativeuparāgavataḥ uparāgavadbhyām uparāgavadbhyaḥ
Genitiveuparāgavataḥ uparāgavatoḥ uparāgavatām
Locativeuparāgavati uparāgavatoḥ uparāgavatsu

Adverb -uparāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria