Declension table of ?upapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeupapuṣpikā upapuṣpike upapuṣpikāḥ
Vocativeupapuṣpike upapuṣpike upapuṣpikāḥ
Accusativeupapuṣpikām upapuṣpike upapuṣpikāḥ
Instrumentalupapuṣpikayā upapuṣpikābhyām upapuṣpikābhiḥ
Dativeupapuṣpikāyai upapuṣpikābhyām upapuṣpikābhyaḥ
Ablativeupapuṣpikāyāḥ upapuṣpikābhyām upapuṣpikābhyaḥ
Genitiveupapuṣpikāyāḥ upapuṣpikayoḥ upapuṣpikāṇām
Locativeupapuṣpikāyām upapuṣpikayoḥ upapuṣpikāsu

Adverb -upapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria