Declension table of ?upaprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupaprekṣaṇam upaprekṣaṇe upaprekṣaṇāni
Vocativeupaprekṣaṇa upaprekṣaṇe upaprekṣaṇāni
Accusativeupaprekṣaṇam upaprekṣaṇe upaprekṣaṇāni
Instrumentalupaprekṣaṇena upaprekṣaṇābhyām upaprekṣaṇaiḥ
Dativeupaprekṣaṇāya upaprekṣaṇābhyām upaprekṣaṇebhyaḥ
Ablativeupaprekṣaṇāt upaprekṣaṇābhyām upaprekṣaṇebhyaḥ
Genitiveupaprekṣaṇasya upaprekṣaṇayoḥ upaprekṣaṇānām
Locativeupaprekṣaṇe upaprekṣaṇayoḥ upaprekṣaṇeṣu

Compound upaprekṣaṇa -

Adverb -upaprekṣaṇam -upaprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria