Declension table of ?upapraiṣa

Deva

MasculineSingularDualPlural
Nominativeupapraiṣaḥ upapraiṣau upapraiṣāḥ
Vocativeupapraiṣa upapraiṣau upapraiṣāḥ
Accusativeupapraiṣam upapraiṣau upapraiṣān
Instrumentalupapraiṣeṇa upapraiṣābhyām upapraiṣaiḥ upapraiṣebhiḥ
Dativeupapraiṣāya upapraiṣābhyām upapraiṣebhyaḥ
Ablativeupapraiṣāt upapraiṣābhyām upapraiṣebhyaḥ
Genitiveupapraiṣasya upapraiṣayoḥ upapraiṣāṇām
Locativeupapraiṣe upapraiṣayoḥ upapraiṣeṣu

Compound upapraiṣa -

Adverb -upapraiṣam -upapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria