Declension table of ?upapradarśana

Deva

NeuterSingularDualPlural
Nominativeupapradarśanam upapradarśane upapradarśanāni
Vocativeupapradarśana upapradarśane upapradarśanāni
Accusativeupapradarśanam upapradarśane upapradarśanāni
Instrumentalupapradarśanena upapradarśanābhyām upapradarśanaiḥ
Dativeupapradarśanāya upapradarśanābhyām upapradarśanebhyaḥ
Ablativeupapradarśanāt upapradarśanābhyām upapradarśanebhyaḥ
Genitiveupapradarśanasya upapradarśanayoḥ upapradarśanānām
Locativeupapradarśane upapradarśanayoḥ upapradarśaneṣu

Compound upapradarśana -

Adverb -upapradarśanam -upapradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria