Declension table of ?upapradāna

Deva

NeuterSingularDualPlural
Nominativeupapradānam upapradāne upapradānāni
Vocativeupapradāna upapradāne upapradānāni
Accusativeupapradānam upapradāne upapradānāni
Instrumentalupapradānena upapradānābhyām upapradānaiḥ
Dativeupapradānāya upapradānābhyām upapradānebhyaḥ
Ablativeupapradānāt upapradānābhyām upapradānebhyaḥ
Genitiveupapradānasya upapradānayoḥ upapradānānām
Locativeupapradāne upapradānayoḥ upapradāneṣu

Compound upapradāna -

Adverb -upapradānam -upapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria