Declension table of ?upaprabhinna

Deva

MasculineSingularDualPlural
Nominativeupaprabhinnaḥ upaprabhinnau upaprabhinnāḥ
Vocativeupaprabhinna upaprabhinnau upaprabhinnāḥ
Accusativeupaprabhinnam upaprabhinnau upaprabhinnān
Instrumentalupaprabhinnena upaprabhinnābhyām upaprabhinnaiḥ upaprabhinnebhiḥ
Dativeupaprabhinnāya upaprabhinnābhyām upaprabhinnebhyaḥ
Ablativeupaprabhinnāt upaprabhinnābhyām upaprabhinnebhyaḥ
Genitiveupaprabhinnasya upaprabhinnayoḥ upaprabhinnānām
Locativeupaprabhinne upaprabhinnayoḥ upaprabhinneṣu

Compound upaprabhinna -

Adverb -upaprabhinnam -upaprabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria