Declension table of ?upaprāpta

Deva

MasculineSingularDualPlural
Nominativeupaprāptaḥ upaprāptau upaprāptāḥ
Vocativeupaprāpta upaprāptau upaprāptāḥ
Accusativeupaprāptam upaprāptau upaprāptān
Instrumentalupaprāptena upaprāptābhyām upaprāptaiḥ upaprāptebhiḥ
Dativeupaprāptāya upaprāptābhyām upaprāptebhyaḥ
Ablativeupaprāptāt upaprāptābhyām upaprāptebhyaḥ
Genitiveupaprāptasya upaprāptayoḥ upaprāptānām
Locativeupaprāpte upaprāptayoḥ upaprāpteṣu

Compound upaprāpta -

Adverb -upaprāptam -upaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria