Declension table of ?upaprāṇa

Deva

MasculineSingularDualPlural
Nominativeupaprāṇaḥ upaprāṇau upaprāṇāḥ
Vocativeupaprāṇa upaprāṇau upaprāṇāḥ
Accusativeupaprāṇam upaprāṇau upaprāṇān
Instrumentalupaprāṇena upaprāṇābhyām upaprāṇaiḥ upaprāṇebhiḥ
Dativeupaprāṇāya upaprāṇābhyām upaprāṇebhyaḥ
Ablativeupaprāṇāt upaprāṇābhyām upaprāṇebhyaḥ
Genitiveupaprāṇasya upaprāṇayoḥ upaprāṇānām
Locativeupaprāṇe upaprāṇayoḥ upaprāṇeṣu

Compound upaprāṇa -

Adverb -upaprāṇam -upaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria