Declension table of ?upapīḍita

Deva

NeuterSingularDualPlural
Nominativeupapīḍitam upapīḍite upapīḍitāni
Vocativeupapīḍita upapīḍite upapīḍitāni
Accusativeupapīḍitam upapīḍite upapīḍitāni
Instrumentalupapīḍitena upapīḍitābhyām upapīḍitaiḥ
Dativeupapīḍitāya upapīḍitābhyām upapīḍitebhyaḥ
Ablativeupapīḍitāt upapīḍitābhyām upapīḍitebhyaḥ
Genitiveupapīḍitasya upapīḍitayoḥ upapīḍitānām
Locativeupapīḍite upapīḍitayoḥ upapīḍiteṣu

Compound upapīḍita -

Adverb -upapīḍitam -upapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria