Declension table of ?upaparīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupaparīkṣaṇam upaparīkṣaṇe upaparīkṣaṇāni
Vocativeupaparīkṣaṇa upaparīkṣaṇe upaparīkṣaṇāni
Accusativeupaparīkṣaṇam upaparīkṣaṇe upaparīkṣaṇāni
Instrumentalupaparīkṣaṇena upaparīkṣaṇābhyām upaparīkṣaṇaiḥ
Dativeupaparīkṣaṇāya upaparīkṣaṇābhyām upaparīkṣaṇebhyaḥ
Ablativeupaparīkṣaṇāt upaparīkṣaṇābhyām upaparīkṣaṇebhyaḥ
Genitiveupaparīkṣaṇasya upaparīkṣaṇayoḥ upaparīkṣaṇānām
Locativeupaparīkṣaṇe upaparīkṣaṇayoḥ upaparīkṣaṇeṣu

Compound upaparīkṣaṇa -

Adverb -upaparīkṣaṇam -upaparīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria