Declension table of ?upaparīṣā

Deva

FeminineSingularDualPlural
Nominativeupaparīṣā upaparīṣe upaparīṣāḥ
Vocativeupaparīṣe upaparīṣe upaparīṣāḥ
Accusativeupaparīṣām upaparīṣe upaparīṣāḥ
Instrumentalupaparīṣayā upaparīṣābhyām upaparīṣābhiḥ
Dativeupaparīṣāyai upaparīṣābhyām upaparīṣābhyaḥ
Ablativeupaparīṣāyāḥ upaparīṣābhyām upaparīṣābhyaḥ
Genitiveupaparīṣāyāḥ upaparīṣayoḥ upaparīṣāṇām
Locativeupaparīṣāyām upaparīṣayoḥ upaparīṣāsu

Adverb -upaparīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria