Declension table of ?upaparīṣa

Deva

NeuterSingularDualPlural
Nominativeupaparīṣam upaparīṣe upaparīṣāṇi
Vocativeupaparīṣa upaparīṣe upaparīṣāṇi
Accusativeupaparīṣam upaparīṣe upaparīṣāṇi
Instrumentalupaparīṣeṇa upaparīṣābhyām upaparīṣaiḥ
Dativeupaparīṣāya upaparīṣābhyām upaparīṣebhyaḥ
Ablativeupaparīṣāt upaparīṣābhyām upaparīṣebhyaḥ
Genitiveupaparīṣasya upaparīṣayoḥ upaparīṣāṇām
Locativeupaparīṣe upaparīṣayoḥ upaparīṣeṣu

Compound upaparīṣa -

Adverb -upaparīṣam -upaparīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria