Declension table of ?upaparīṣa

Deva

MasculineSingularDualPlural
Nominativeupaparīṣaḥ upaparīṣau upaparīṣāḥ
Vocativeupaparīṣa upaparīṣau upaparīṣāḥ
Accusativeupaparīṣam upaparīṣau upaparīṣān
Instrumentalupaparīṣeṇa upaparīṣābhyām upaparīṣaiḥ upaparīṣebhiḥ
Dativeupaparīṣāya upaparīṣābhyām upaparīṣebhyaḥ
Ablativeupaparīṣāt upaparīṣābhyām upaparīṣebhyaḥ
Genitiveupaparīṣasya upaparīṣayoḥ upaparīṣāṇām
Locativeupaparīṣe upaparīṣayoḥ upaparīṣeṣu

Compound upaparīṣa -

Adverb -upaparīṣam -upaparīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria