Declension table of ?upapakṣya

Deva

MasculineSingularDualPlural
Nominativeupapakṣyaḥ upapakṣyau upapakṣyāḥ
Vocativeupapakṣya upapakṣyau upapakṣyāḥ
Accusativeupapakṣyam upapakṣyau upapakṣyān
Instrumentalupapakṣyeṇa upapakṣyābhyām upapakṣyaiḥ upapakṣyebhiḥ
Dativeupapakṣyāya upapakṣyābhyām upapakṣyebhyaḥ
Ablativeupapakṣyāt upapakṣyābhyām upapakṣyebhyaḥ
Genitiveupapakṣyasya upapakṣyayoḥ upapakṣyāṇām
Locativeupapakṣye upapakṣyayoḥ upapakṣyeṣu

Compound upapakṣya -

Adverb -upapakṣyam -upapakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria