Declension table of ?upapādya

Deva

MasculineSingularDualPlural
Nominativeupapādyaḥ upapādyau upapādyāḥ
Vocativeupapādya upapādyau upapādyāḥ
Accusativeupapādyam upapādyau upapādyān
Instrumentalupapādyena upapādyābhyām upapādyaiḥ upapādyebhiḥ
Dativeupapādyāya upapādyābhyām upapādyebhyaḥ
Ablativeupapādyāt upapādyābhyām upapādyebhyaḥ
Genitiveupapādyasya upapādyayoḥ upapādyānām
Locativeupapādye upapādyayoḥ upapādyeṣu

Compound upapādya -

Adverb -upapādyam -upapādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria