Declension table of ?upapāditā

Deva

FeminineSingularDualPlural
Nominativeupapāditā upapādite upapāditāḥ
Vocativeupapādite upapādite upapāditāḥ
Accusativeupapāditām upapādite upapāditāḥ
Instrumentalupapāditayā upapāditābhyām upapāditābhiḥ
Dativeupapāditāyai upapāditābhyām upapāditābhyaḥ
Ablativeupapāditāyāḥ upapāditābhyām upapāditābhyaḥ
Genitiveupapāditāyāḥ upapāditayoḥ upapāditānām
Locativeupapāditāyām upapāditayoḥ upapāditāsu

Adverb -upapāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria