Declension table of ?upapādanīya

Deva

MasculineSingularDualPlural
Nominativeupapādanīyaḥ upapādanīyau upapādanīyāḥ
Vocativeupapādanīya upapādanīyau upapādanīyāḥ
Accusativeupapādanīyam upapādanīyau upapādanīyān
Instrumentalupapādanīyena upapādanīyābhyām upapādanīyaiḥ upapādanīyebhiḥ
Dativeupapādanīyāya upapādanīyābhyām upapādanīyebhyaḥ
Ablativeupapādanīyāt upapādanīyābhyām upapādanīyebhyaḥ
Genitiveupapādanīyasya upapādanīyayoḥ upapādanīyānām
Locativeupapādanīye upapādanīyayoḥ upapādanīyeṣu

Compound upapādanīya -

Adverb -upapādanīyam -upapādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria