Declension table of ?upanipīḍitā

Deva

FeminineSingularDualPlural
Nominativeupanipīḍitā upanipīḍite upanipīḍitāḥ
Vocativeupanipīḍite upanipīḍite upanipīḍitāḥ
Accusativeupanipīḍitām upanipīḍite upanipīḍitāḥ
Instrumentalupanipīḍitayā upanipīḍitābhyām upanipīḍitābhiḥ
Dativeupanipīḍitāyai upanipīḍitābhyām upanipīḍitābhyaḥ
Ablativeupanipīḍitāyāḥ upanipīḍitābhyām upanipīḍitābhyaḥ
Genitiveupanipīḍitāyāḥ upanipīḍitayoḥ upanipīḍitānām
Locativeupanipīḍitāyām upanipīḍitayoḥ upanipīḍitāsu

Adverb -upanipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria