Declension table of ?upanipīḍita

Deva

NeuterSingularDualPlural
Nominativeupanipīḍitam upanipīḍite upanipīḍitāni
Vocativeupanipīḍita upanipīḍite upanipīḍitāni
Accusativeupanipīḍitam upanipīḍite upanipīḍitāni
Instrumentalupanipīḍitena upanipīḍitābhyām upanipīḍitaiḥ
Dativeupanipīḍitāya upanipīḍitābhyām upanipīḍitebhyaḥ
Ablativeupanipīḍitāt upanipīḍitābhyām upanipīḍitebhyaḥ
Genitiveupanipīḍitasya upanipīḍitayoḥ upanipīḍitānām
Locativeupanipīḍite upanipīḍitayoḥ upanipīḍiteṣu

Compound upanipīḍita -

Adverb -upanipīḍitam -upanipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria