Declension table of ?upanidhātṛ

Deva

MasculineSingularDualPlural
Nominativeupanidhātā upanidhātārau upanidhātāraḥ
Vocativeupanidhātaḥ upanidhātārau upanidhātāraḥ
Accusativeupanidhātāram upanidhātārau upanidhātṝn
Instrumentalupanidhātrā upanidhātṛbhyām upanidhātṛbhiḥ
Dativeupanidhātre upanidhātṛbhyām upanidhātṛbhyaḥ
Ablativeupanidhātuḥ upanidhātṛbhyām upanidhātṛbhyaḥ
Genitiveupanidhātuḥ upanidhātroḥ upanidhātṝṇām
Locativeupanidhātari upanidhātroḥ upanidhātṛṣu

Compound upanidhātṛ -

Adverb -upanidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria