Declension table of ?upanidhāna

Deva

NeuterSingularDualPlural
Nominativeupanidhānam upanidhāne upanidhānāni
Vocativeupanidhāna upanidhāne upanidhānāni
Accusativeupanidhānam upanidhāne upanidhānāni
Instrumentalupanidhānena upanidhānābhyām upanidhānaiḥ
Dativeupanidhānāya upanidhānābhyām upanidhānebhyaḥ
Ablativeupanidhānāt upanidhānābhyām upanidhānebhyaḥ
Genitiveupanidhānasya upanidhānayoḥ upanidhānānām
Locativeupanidhāne upanidhānayoḥ upanidhāneṣu

Compound upanidhāna -

Adverb -upanidhānam -upanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria