Declension table of ?upanibandhana

Deva

MasculineSingularDualPlural
Nominativeupanibandhanaḥ upanibandhanau upanibandhanāḥ
Vocativeupanibandhana upanibandhanau upanibandhanāḥ
Accusativeupanibandhanam upanibandhanau upanibandhanān
Instrumentalupanibandhanena upanibandhanābhyām upanibandhanaiḥ upanibandhanebhiḥ
Dativeupanibandhanāya upanibandhanābhyām upanibandhanebhyaḥ
Ablativeupanibandhanāt upanibandhanābhyām upanibandhanebhyaḥ
Genitiveupanibandhanasya upanibandhanayoḥ upanibandhanānām
Locativeupanibandhane upanibandhanayoḥ upanibandhaneṣu

Compound upanibandhana -

Adverb -upanibandhanam -upanibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria