Declension table of ?upanibaddha

Deva

NeuterSingularDualPlural
Nominativeupanibaddham upanibaddhe upanibaddhāni
Vocativeupanibaddha upanibaddhe upanibaddhāni
Accusativeupanibaddham upanibaddhe upanibaddhāni
Instrumentalupanibaddhena upanibaddhābhyām upanibaddhaiḥ
Dativeupanibaddhāya upanibaddhābhyām upanibaddhebhyaḥ
Ablativeupanibaddhāt upanibaddhābhyām upanibaddhebhyaḥ
Genitiveupanibaddhasya upanibaddhayoḥ upanibaddhānām
Locativeupanibaddhe upanibaddhayoḥ upanibaddheṣu

Compound upanibaddha -

Adverb -upanibaddham -upanibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria