Declension table of ?upanibaddha

Deva

MasculineSingularDualPlural
Nominativeupanibaddhaḥ upanibaddhau upanibaddhāḥ
Vocativeupanibaddha upanibaddhau upanibaddhāḥ
Accusativeupanibaddham upanibaddhau upanibaddhān
Instrumentalupanibaddhena upanibaddhābhyām upanibaddhaiḥ upanibaddhebhiḥ
Dativeupanibaddhāya upanibaddhābhyām upanibaddhebhyaḥ
Ablativeupanibaddhāt upanibaddhābhyām upanibaddhebhyaḥ
Genitiveupanibaddhasya upanibaddhayoḥ upanibaddhānām
Locativeupanibaddhe upanibaddhayoḥ upanibaddheṣu

Compound upanibaddha -

Adverb -upanibaddham -upanibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria