Declension table of ?upaniṣkrānta

Deva

NeuterSingularDualPlural
Nominativeupaniṣkrāntam upaniṣkrānte upaniṣkrāntāni
Vocativeupaniṣkrānta upaniṣkrānte upaniṣkrāntāni
Accusativeupaniṣkrāntam upaniṣkrānte upaniṣkrāntāni
Instrumentalupaniṣkrāntena upaniṣkrāntābhyām upaniṣkrāntaiḥ
Dativeupaniṣkrāntāya upaniṣkrāntābhyām upaniṣkrāntebhyaḥ
Ablativeupaniṣkrāntāt upaniṣkrāntābhyām upaniṣkrāntebhyaḥ
Genitiveupaniṣkrāntasya upaniṣkrāntayoḥ upaniṣkrāntānām
Locativeupaniṣkrānte upaniṣkrāntayoḥ upaniṣkrānteṣu

Compound upaniṣkrānta -

Adverb -upaniṣkrāntam -upaniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria