Declension table of ?upaniṣkrānta

Deva

MasculineSingularDualPlural
Nominativeupaniṣkrāntaḥ upaniṣkrāntau upaniṣkrāntāḥ
Vocativeupaniṣkrānta upaniṣkrāntau upaniṣkrāntāḥ
Accusativeupaniṣkrāntam upaniṣkrāntau upaniṣkrāntān
Instrumentalupaniṣkrāntena upaniṣkrāntābhyām upaniṣkrāntaiḥ upaniṣkrāntebhiḥ
Dativeupaniṣkrāntāya upaniṣkrāntābhyām upaniṣkrāntebhyaḥ
Ablativeupaniṣkrāntāt upaniṣkrāntābhyām upaniṣkrāntebhyaḥ
Genitiveupaniṣkrāntasya upaniṣkrāntayoḥ upaniṣkrāntānām
Locativeupaniṣkrānte upaniṣkrāntayoḥ upaniṣkrānteṣu

Compound upaniṣkrānta -

Adverb -upaniṣkrāntam -upaniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria