Declension table of ?upaniṣkara

Deva

MasculineSingularDualPlural
Nominativeupaniṣkaraḥ upaniṣkarau upaniṣkarāḥ
Vocativeupaniṣkara upaniṣkarau upaniṣkarāḥ
Accusativeupaniṣkaram upaniṣkarau upaniṣkarān
Instrumentalupaniṣkareṇa upaniṣkarābhyām upaniṣkaraiḥ upaniṣkarebhiḥ
Dativeupaniṣkarāya upaniṣkarābhyām upaniṣkarebhyaḥ
Ablativeupaniṣkarāt upaniṣkarābhyām upaniṣkarebhyaḥ
Genitiveupaniṣkarasya upaniṣkarayoḥ upaniṣkarāṇām
Locativeupaniṣkare upaniṣkarayoḥ upaniṣkareṣu

Compound upaniṣkara -

Adverb -upaniṣkaram -upaniṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria