Declension table of ?upaniṣādin

Deva

MasculineSingularDualPlural
Nominativeupaniṣādī upaniṣādinau upaniṣādinaḥ
Vocativeupaniṣādin upaniṣādinau upaniṣādinaḥ
Accusativeupaniṣādinam upaniṣādinau upaniṣādinaḥ
Instrumentalupaniṣādinā upaniṣādibhyām upaniṣādibhiḥ
Dativeupaniṣādine upaniṣādibhyām upaniṣādibhyaḥ
Ablativeupaniṣādinaḥ upaniṣādibhyām upaniṣādibhyaḥ
Genitiveupaniṣādinaḥ upaniṣādinoḥ upaniṣādinām
Locativeupaniṣādini upaniṣādinoḥ upaniṣādiṣu

Compound upaniṣādi -

Adverb -upaniṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria