Declension table of ?upanayanalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupanayanalakṣaṇam upanayanalakṣaṇe upanayanalakṣaṇāni
Vocativeupanayanalakṣaṇa upanayanalakṣaṇe upanayanalakṣaṇāni
Accusativeupanayanalakṣaṇam upanayanalakṣaṇe upanayanalakṣaṇāni
Instrumentalupanayanalakṣaṇena upanayanalakṣaṇābhyām upanayanalakṣaṇaiḥ
Dativeupanayanalakṣaṇāya upanayanalakṣaṇābhyām upanayanalakṣaṇebhyaḥ
Ablativeupanayanalakṣaṇāt upanayanalakṣaṇābhyām upanayanalakṣaṇebhyaḥ
Genitiveupanayanalakṣaṇasya upanayanalakṣaṇayoḥ upanayanalakṣaṇānām
Locativeupanayanalakṣaṇe upanayanalakṣaṇayoḥ upanayanalakṣaṇeṣu

Compound upanayanalakṣaṇa -

Adverb -upanayanalakṣaṇam -upanayanalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria