Declension table of ?upanagarabhava

Deva

NeuterSingularDualPlural
Nominativeupanagarabhavam upanagarabhave upanagarabhavāṇi
Vocativeupanagarabhava upanagarabhave upanagarabhavāṇi
Accusativeupanagarabhavam upanagarabhave upanagarabhavāṇi
Instrumentalupanagarabhaveṇa upanagarabhavābhyām upanagarabhavaiḥ
Dativeupanagarabhavāya upanagarabhavābhyām upanagarabhavebhyaḥ
Ablativeupanagarabhavāt upanagarabhavābhyām upanagarabhavebhyaḥ
Genitiveupanagarabhavasya upanagarabhavayoḥ upanagarabhavāṇām
Locativeupanagarabhave upanagarabhavayoḥ upanagarabhaveṣu

Compound upanagarabhava -

Adverb -upanagarabhavam -upanagarabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria