Declension table of ?upanagarabhava

Deva

MasculineSingularDualPlural
Nominativeupanagarabhavaḥ upanagarabhavau upanagarabhavāḥ
Vocativeupanagarabhava upanagarabhavau upanagarabhavāḥ
Accusativeupanagarabhavam upanagarabhavau upanagarabhavān
Instrumentalupanagarabhaveṇa upanagarabhavābhyām upanagarabhavaiḥ upanagarabhavebhiḥ
Dativeupanagarabhavāya upanagarabhavābhyām upanagarabhavebhyaḥ
Ablativeupanagarabhavāt upanagarabhavābhyām upanagarabhavebhyaḥ
Genitiveupanagarabhavasya upanagarabhavayoḥ upanagarabhavāṇām
Locativeupanagarabhave upanagarabhavayoḥ upanagarabhaveṣu

Compound upanagarabhava -

Adverb -upanagarabhavam -upanagarabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria