Declension table of ?upanagara

Deva

NeuterSingularDualPlural
Nominativeupanagaram upanagare upanagarāṇi
Vocativeupanagara upanagare upanagarāṇi
Accusativeupanagaram upanagare upanagarāṇi
Instrumentalupanagareṇa upanagarābhyām upanagaraiḥ
Dativeupanagarāya upanagarābhyām upanagarebhyaḥ
Ablativeupanagarāt upanagarābhyām upanagarebhyaḥ
Genitiveupanagarasya upanagarayoḥ upanagarāṇām
Locativeupanagare upanagarayoḥ upanagareṣu

Compound upanagara -

Adverb -upanagaram -upanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria