Declension table of ?upanāhasveda

Deva

MasculineSingularDualPlural
Nominativeupanāhasvedaḥ upanāhasvedau upanāhasvedāḥ
Vocativeupanāhasveda upanāhasvedau upanāhasvedāḥ
Accusativeupanāhasvedam upanāhasvedau upanāhasvedān
Instrumentalupanāhasvedena upanāhasvedābhyām upanāhasvedaiḥ upanāhasvedebhiḥ
Dativeupanāhasvedāya upanāhasvedābhyām upanāhasvedebhyaḥ
Ablativeupanāhasvedāt upanāhasvedābhyām upanāhasvedebhyaḥ
Genitiveupanāhasvedasya upanāhasvedayoḥ upanāhasvedānām
Locativeupanāhasvede upanāhasvedayoḥ upanāhasvedeṣu

Compound upanāhasveda -

Adverb -upanāhasvedam -upanāhasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria